Aṣṭādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टादशोऽधिकारः

aṣṭādaśo'dhikāraḥ



lajjāvibhāge ṣoḍaśa ślokāḥ |



lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|

hīnānavadyaviṣayā satvānāṃ pācikā dhīre||1||



ṣaṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā|

kveśānukūladharmaprayogataścaiva dhīrāṇāṃ||2||



asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|

hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||



lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|

pratighopekṣāmānaḥ satvānupahanti śīlaṃ ca||4||



kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti|

śrāddhātmā[mā]nuṣasaṃghācchāstrā copekṣyate tasmāt||5||



sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|

dṛṣṭe dharme

'nyatra kṣaṇarahito jāyate bhūyaḥ||6||



prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena|

duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti||7||



ete sarve doṣā himatsu bhavanti no jinasuteṣu|

deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ||8||



saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān|

satvānāṃ pācanayā na khidyate caiva jinaputraḥ||9||



sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ|

ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ||10||



doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi|

nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||



ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ|

hrībhūṣitaśca śobhati saṃparkagato jinasutānām||12||



māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ|

ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ||13||



sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|

sarveṣu ca pravṛttirhrīvihitaṃ hrīmato liṅgam||14||



hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||



dhṛtiśca bodhisatvānāṃ lakṣaṇena prabhedataḥ|

dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate||16||



vīryaṃ samādhiḥ prajñā ca satvaṃ dhairyaṃ dhṛtirmatā|

nirbhīto bodhisatvo hi trayādyasmātpravartate||17||



līnatvācca calatvācca mohāccotpadyate bhayaṃ|

kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye||18||



prakṛtyā praṇidhāne ca nirapekṣatva eva ca|

satvavipratipattau ca gambhīryaudāryasaṃśrave||19||



vineyadurvinayatve kāyācintye jinasya ca|

duṣkareṣu vicitreṣu saṃsārātyāga eva ca||20||



niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate|

asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ]||21||



kumitraduḥkhagambhīraśravādvīro na kampate|

śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat||22||



akhedo bodhisattvānāmasamastriṣu vastuṣu|

śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ||23||



tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ|

aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||



vastunā cādhikāreṇa karmaṇā ca viśiṣyate|

lakṣaṇenākṣayatvena phalasyodāgamena ca||25||



śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī|

gṛhītā satvapākāya saddharmasya ca dhāraṇe||26||



kāyena vacasā caiva satyajñānena cāsamā|

lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate||27||



sā punaḥ kimarthamityāha| satvānāṃ bhājanatvāya|

kasminnarthe bhājanatvāya| saddharmapratipattaye||28||



satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|

dvayādastaṃgamastasmāt tajjño lokajña ucyate||29||



śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate|

satyajñānadyato dhīmān lokajño hi nirucyate||30||



ārṣaśca deśanādharmo artho 'bhiprāyiko'sya ca|

prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||



pratikṣepturyathoktasya mithyāsaṃtīritasya ca|

sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||



adhimuktervicārācca yathāvatparataḥ śravāt|

nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ||33||



asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ|

paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||



deśanāyāṃ prayuktasya yasya yena ca deśanā|

dharmārthayordvayorvācā jñānenaiva ca deśanā||35||



dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|

parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam||36||



pratyātmaṃ samatāmetya yottaratra pravedanā|

sarvasaṃśayanāśāya pratisaṃvinnirucyate||37||



saṃbhāro bodhisatvānāṃ puṇyajñānamayo 'samaḥ|

saṃsāre'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau||38||



dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ|

trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ||39||



saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|

āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ||40||



praveśāyānimittāya anābhogāya saṃbhṛtiḥ|

abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||



caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|

dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||



niśrayātpratipakṣācca avatārāttathaiva ca|

ālambanamanaskāraprāptitaśca viśiṣyate||43||



ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā|

mātrayā paramatvena bhāvanāsamudāgamāt||44||



samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ|

samṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate||45||



saṃsārasyopabhoge ca tyāge nivaraṇasya ca|

manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||



animittavihāre ca labdhau vyākaraṇasya ca|

satvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ||47||



kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca|

bhāvyate bodhisatvānāṃ vipakṣapratipakṣataḥ||48||



chandaṃ niśritya yogasya bhāvanā sanimittikā|

sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||



ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|

sarvārthasiddhau jāyante ātmanaśca parasya ca||50||



niśrayācca prabhedācca upāyadabhinirhṛteḥ|

vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate||51||



dhyānapāramimāśritya prabhedo hi caturvidhaḥ|

upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||



vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ|

naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||



darśanasyāvavādasya sthitivikrīḍitasya ca|

praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ||54||



bodhiścaryā śruta cātra[graṃ]śamatho 'tha vipaśyanā|

śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ||55||



bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ

vipakṣadurbalatvena ta eva balasaṃjñitāḥ||56||



bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate|

dharmāṇāṃ sarvasatvānāṃ samatāvagamātpunaḥ||57||



smṛtiścarati sarvatra jñeyājitavinirjaye|

sarvakalpanimittānāṃ bhaṅgāya vicayo'sya ca||58||



yathā hastiratnaṃ pratyarthikabhaṅgāya|

āśu cāśeṣabodhāya vīryasya pravartate|

dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||



sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|

cintitārthasamṛddhiśca samādherūpajāyate||60||



upekṣayā yathākāmaṃ sarvatra viharatyasau|

pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ||61||



evaṃguṇo bodhisattvaścakravartīva vartate|

saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ||62||



niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ|

caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam||63||



yathābodhānuvṛttiśca tadūrdhvamupajāyate|

yathābodhavyavasthānaṃ praveśaśca vyavasthitau||64||



karmatrayaviśuddhiśca pratipakṣasya bhāvanā|

jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||



cittasya citte sthānācca dharmapravicayādapi|

samyak sthitimupāśritya śamatho 'tha vipaśyanā||66||



sarvatragā ca saikāśāṃ naikāṃśopaniṣanmatā|

prativedhe ca niryāṇe animitte hyasaṃskṛte||67||



pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|

sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||



pūraye buddhadharmāṇāṃ satvānāṃ paripācane|

kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ||69||



upāye bodhisattvānāmasamaṃ sarvabhūmiṣu|

yatkauśalyaṃ samāśritya sarvārthānsādhayanti te||70||



vipākena śrutābhyāsāt dhāraṇyapi samādhinā|

parīttā mahatī sā ca mahatī trividhā punaḥ||71||



apraviṣṭapraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā|

aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā||72||



dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ|

prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca||73||



cetanā chandasahitā jñānena preritā ca tat|

praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu||74||



hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat|

āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ||75||



citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu|

ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ||76||



nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ|

tasya copaśamo nityaṃ samādhitrayagocaraḥ||77||



samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|

nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||



parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|

śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ||79||



samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ|

deśitaṃ bodhisattvebhyaḥ satvānāṃ hitakāmyayā||80||



asadartho 'vikalpārthaḥ parikalpārtha eva ca|

vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam||81||



ayogāddhetutotpattervirodhātsvayamasthiteḥ|

abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||



pariṇāmopalabdheśca taddhetutvaphalatvataḥ|

upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ||83||



ādyastaratamenāpi cayenāśrayabhāvataḥ|

vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ||84||



bhāsvarābhāsvaratvena deśāntaragamena ca|

sabījābījabhāvena pratibimbena codayaḥ||85||



caturdaśavidhotpattau hetumānaviśeṣataḥ|

cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt||86||



sthitasyāsaṃbhavādante ādyanāśāvikārataḥ|

tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||



gatyabhāvātsthitāyogāccaramatva asaṃbhavāt|

anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam||88||



bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate|

śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||



tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|

varṇagandharasasparśatulyatvācca tathaiva tat||90||



indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|

cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ||91||



prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ||92||



ekatvānyatvatovācyastasmāddoṣadvayādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||



dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||



lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi||95||



dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ|

nairarthakyādato draṣṭā yāvanmoktā na yujyate|| 96||



svāmitve sati cānityamaniṣṭaṃ na pravartayet|

tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā||97||



darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi|

tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ||98||



akartṛtvādanityatvātsakṛtrityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate||99||



tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate||100||



sarvadharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||101||



saṃkleśavyavadāne ca avasthācchedabhinnake|

vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ||102||



ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|

ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo'sti vā||103||



prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

ekatvānyatvatovācyastasmādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|

dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi|

dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ|

svāmitve sati vānityamaniṣṭaṃ na pravartayet||

tadyatnapratyayatvaṃ ca

niryatnaṃ darśanādikam|



akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate||



tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate||



sarve dharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||



saṃkleśe vyavadāne ca avasthācchedabhinnake|

vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ||



ātmadṛṣṭiranūtpādyā

pūrvamevotpannatvāt| nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ|

yadi cātmadarśanena mokṣa ityasau deśyeta| evaṃ sati syāt

ayatnamokṣaḥ sarveṣāṃ



evamebhirguṇairnityaṃ bodhisatvāḥ samanvitāḥ|

ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca||104||



|| mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ ||